श्री महालक्ष्मी अष्टक - Sri MahaLakhmi Ashtakam in English and Sanskrit


In English
namastē'stu mahāmāyē śrīpīṭhē surapūjitē ।
śaṅkhachakra gadāhastē mahālakṣmi namō'stu tē ॥ 1 ॥

namastē garuḍārūḍhē kōlāsura bhayaṅkari ।
sarvapāpaharē dēvi mahālakṣmi namō'stu tē ॥ 2 ॥

sarvajñē sarvavaradē sarva duṣṭa bhayaṅkari ।
sarvaduḥkha harē dēvi mahālakṣmi namō'stu tē ॥ 3 ॥

siddhi buddhi pradē dēvi bhukti mukti pradāyini ।
mantra mūrtē sadā dēvi mahālakṣmi namō'stu tē ॥ 4 ॥

ādyanta rahitē dēvi ādiśakti mahēśvari ।
yōgajñē yōga sambhūtē mahālakṣmi namō'stu tē ॥ 5 ॥

sthūla sūkṣma mahāraudrē mahāśakti mahōdarē ।
mahā pāpa harē dēvi mahālakṣmi namō'stu tē ॥ 6 ॥

padmāsana sthitē dēvi parabrahma svarūpiṇi ।
paramēśi jaganmātaḥ mahālakṣmi namō'stu tē ॥ 7 ॥

śvētāmbaradharē dēvi nānālaṅkāra bhūṣitē ।
jagasthitē jaganmātaḥ mahālakṣmi namō'stu tē ॥ 8 ॥

mahālakṣmaṣṭakaṃ stōtraṃ yaḥ paṭhēd bhaktimān naraḥ ।
sarva siddhi mavāpnōti rājyaṃ prāpnōti sarvadā ॥

ēkakālē paṭhēnnityaṃ mahāpāpa vināśanam ।
dvikālṃ yaḥ paṭhēnnityaṃ dhana dhānya samanvitaḥ ॥

trikālaṃ yaḥ paṭhēnnityaṃ mahāśatru vināśanam ।
mahālakṣmī rbhavēn-nityaṃ prasannā varadā śubhā ॥


---------------------------
In Sanskrit

नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते ।

शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥


नमस्ते गरूडारूढे कोलासूर भयंकरी ।

सर्व पाप हरे देवी महालक्ष्मी नमोस्तूते ॥ २ ॥


सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरी ।

सर्व दुःख हरे देवी महालक्ष्मी नमोस्तूते ॥३ ॥


सिद्धीबुद्धूीप्रदे देवी भुक्तिमुक्ति प्रदायिनी ।

मंत्रमूर्ते सदा देवी महालक्ष्मी नमोस्तूते ॥ ४ ॥


आद्यंतरहिते देवी आद्यशक्ती महेश्वरी ।

योगजे योगसंभूते महालक्ष्मी नमोस्तूते ॥ ५ ॥


स्थूल सूक्ष्म महारौद्रे महाशक्ती महोदरे ।

महापाप हरे देवी महालक्ष्मी नमोस्तूते ॥ ६ ॥


पद्मासनस्थिते देवी परब्रम्हस्वरूपिणी ।

परमेशि जगन्मातर्र महालक्ष्मी नमोस्तूते ॥ ७ ॥


श्वेतांबरधरे देवी नानालंकार भूषिते ।

जगत्स्थिते जगन्मार्त महालक्ष्मी नमोस्तूते ॥ ८ ॥


महालक्ष्म्यष्टकस्तोत्रं यः पठेत् भक्तिमान्नरः ।

सर्वसिद्धीमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥


एककाले पठेन्नित्यं महापापविनाशनं ।

द्विकालं यः पठेन्नित्यं धनधान्य समन्वितः ॥१०॥


त्रिकालं यः पठेन्नित्यं महाशत्रूविनाशनं ।

महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥


॥इतिंद्रकृत श्रीमहालक्ष्म्यष्टकस्तवः संपूर्णः ॥



Comments