Shyamala stotram – śrī śyāmalā stōtram

 Shyamala stotram – śrī śyāmalā stōtram



jaya mātarviśālākṣi jaya saṅgītamātr̥kē |

jaya mātaṅgi caṇḍāli gr̥hītamadhupātrakē || 1 ||


namastēstu mahādēvi namō bhagavatīśvari |

namastēstu jaganmātarjayaśaṅkaravallabhē || 2 ||


jayatvaṁ śyāmalēdēvi śukaśyāmē namōstutē |

mahāśyāmē mahārāmē jaya sarvamanōharē || 3 ||


jaya nīlōtpalaprakhyē jaya sarvavaśaṅkari |

jaya tvajātvasaṁstutyē laghuśyāmē namōstutē || 4 ||


namō namastē raktākṣi jaya tvaṁ madaśālini |

jaya mātarmahālakṣmi vāgīśvari namōstu tē || 5 ||


nama indrādisaṁstutyē namō brahmādipūjitē |

namō marakataprakhyē śaṅkhakuṇḍalaśōbhitē || 6 ||


jaya tvaṁ jagadīśāni lōkamōhini tē namaḥ |

namastēstu mahākr̥ṣṇē namō viśvēśavallabhē || 7 ||


mahēśvari namastēstu nīlāmbarasamanvitē |

namaḥ kalyāṇi kr̥ṣṇāṅgi namastē paramēśvari || 8 ||


mahādēvapriyakari namassarvavaśaṅkari |

mahāsaubhāgyadē nr̥̄ṇāṁ kadambavanavāsini || 9 ||


jaya saṅgītarasikē vīṇāhastē namōstu tē |

janamōhini vandē tvāṁ brahmaviṣṇuśivātmikē || 10 ||


vāgvādini namastubhyaṁ sarvavidyāpradē namaḥ |

namastē kuladēvēśi namō nārīvaśaṅkari || 11 ||


aṇimādiguṇādhārē jaya nīlādrisannibhē |

śaṅkhapadmādisamyuktē siddhidē tvāṁ bhajāmyaham || 12 ||


jaya tvaṁ varabhūṣāṅgi varāṅgīṁ tvāṁ bhajāmyahaṁ |

dēvīṁ vandē yōgivandyē jaya lōkavaśaṅkari || 13 ||


sarvālaṅkārasamyuktē namastubhyaṁ nidhīśvari |

sargapālanasaṁhārahētubhūtē sanātani || 14 ||


jaya mātaṅgatanayē jaya nīlōtpalaprabhē |

bhajē śakrādivandyē tvāṁ jaya tvaṁ bhuvanēśvari || 15 ||


jaya tvaṁ sarvabhaktānāṁ sakalābhīṣṭadāyini |

jaya tvaṁ sarvabhadrāṅgī bhaktā:’śubhavināśini || 16 ||


mahāvidyē namastubhyaṁ siddhalakṣmi namōstu tē |

brahmaviṣṇuśivastutyē bhaktānāṁ sarvakāmadē || 17 ||


mātaṅgīśvaravandyē tvāṁ prasīda mama sarvadā |

ityētacchyāmalāstōtraṁ sarvakāmasamr̥ddhidam || 18 ||


śuddhātmā prajapēdyastu nityamēkāgramānasaḥ |

sa labhētsakalānkāmān vaśīkuryājjagattrayam || 19 ||


śīghraṁ dāsā bhavantyasya dēvā yōgīśvarādayaḥ |

rambhōrvaśyādyapsarasāmavyayō madanō bhavēt || 20 ||


nr̥pāśca martyāḥ sarvē:’sya sadā dāsā bhavanti hi |

labhēdaṣṭaguṇaiśvaryaṁ dāridryēṇa vimucyatē || 21 ||


śaṅkhādi nidhayō dvārthsāssānnidyaṁ paryupāsatē |

vyācaṣṭē sarvaśāstrāṇi sarvavidyānidhirbhavēt || 22 ||


vimuktaḥ sakalāpadbhiḥ labhētsampattimuttamāṁ |

mahāpāpōpapāpaughaissaśīghraṁ mucyatē naraḥ || 23 ||


jātismaratvamāpnōti brahmajñānamanuttamaṁ |

sadāśivatvamāpnōti sōntē nātra vicāraṇā || 24 ||


Sai Group

Our samskritam

Sai Veda Devotional

Comments