Narayana upanishad in sanskrit and english

नारायणोपनिषत् अथवा नारायण अथर्वशीर्ष


nārāyaṇopaniṣat athavā nārāyaṇa atharvaśīrṣa

कृष्णयजुर्वेदीया


kṛṣṇayajurvedīyā


ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥


oṃ saha nāvavatu saha nau bhunaktu । saha vīryaṃ karavāvahai ।

tejasvināvadhītamastu । mā vidviṣāvahai ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥


(प्रथमः खण्डः

नारायणात् सर्वचेतनाचेतनजन्म)


(prathamaḥ khaṇḍaḥ

nārāyaṇāt sarvacetanācetanajanma)


ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ।

नारायणात्प्राणो जायते । मनः सर्वेन्द्रियाणि च ।

खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ।

नारायणाद् ब्रह्मा जायते । नारायणाद् रुद्रो जायते ।

नारायणादिन्द्रो जायते । नारायणात्प्रजापतयः प्रजायन्ते ।

नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दा्ँसि ।

नारायणादेव समुत्पद्यन्ते । नारायणे प्रवर्तन्ते । नारायणे प्रलीयन्ते ॥

(एतदृग्वेदशिरोऽधीते ।)


oṃ atha puruṣo ha vai nārāyaṇo'kāmayata prajāḥ sṛjeyeti ।

nārāyaṇātprāṇo jāyate । manaḥ sarvendriyāṇi ca ।

khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ।

nārāyaṇād brahmā jāyate । nārāyaṇād rudro jāyate ।

nārāyaṇādindro jāyate । nārāyaṇātprajāpatayaḥ prajāyante ।

nārāyaṇāddvādaśādityā rudrā vasavaḥ sarvāṇi ca chandām̐si ।

nārāyaṇādeva samutpadyante । nārāyaṇe pravartante । nārāyaṇe pralīyante ॥

(etadṛgvedaśiro'dhīte ।)


(द्वितीयः खण्डः

नारायणस्य सर्वात्मत्वम्)


(dvitīyaḥ khaṇḍaḥ

nārāyaṇasya sarvātmatvam)


ॐ । अथ नित्यो नारायणः । ब्रह्मा नारायणः । शिवश्च नारायणः ।

शक्रश्च नारायणः । द्यावापृथिव्यौ च नारायणः ।

कालश्च नारायणः । दिशश्च नारायणः । ऊर्ध्वंश्च नारायणः ।

अधश्च नारायणः । अन्तर्बहिश्च नारायणः । नारायण एवेद्ँ सर्वम् ।

यद्भूतं यच्च भव्यम् । निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः

शुद्धो देव एको नारायणः । न द्वितीयोऽस्ति कश्चित् । य एवं वेद ।

स विष्णुरेव भवति स विष्णुरेव भवति ॥

(एतद्यजुर्वेदशिरोऽधीते ।)


oṃ । atha nityo nārāyaṇaḥ । brahmā nārāyaṇaḥ । śivaśca nārāyaṇaḥ ।

śakraśca nārāyaṇaḥ । dyāvāpṛthivyau ca nārāyaṇaḥ ।

kālaśca nārāyaṇaḥ । diśaśca nārāyaṇaḥ । ūrdhvaṃśca nārāyaṇaḥ ।

adhaśca nārāyaṇaḥ । antarbahiśca nārāyaṇaḥ । nārāyaṇa evedam̐ sarvam ।

yadbhūtaṃ yacca bhavyam । niṣkalo nirañjano nirvikalpo nirākhyātaḥ

śuddho deva eko nārāyaṇaḥ । na dvitīyo'sti kaścit । ya evaṃ veda ।

sa viṣṇureva bhavati sa viṣṇureva bhavati ॥

(etadyajurvedaśiro'dhīte ।)


(तृतीयः खण्डः

नारायणाष्टाक्षरमन्त्रः)


(tṛtīyaḥ khaṇḍaḥ

nārāyaṇāṣṭākṣaramantraḥ)


ओमित्यग्रे व्याहरेत् । नम इति पश्चात् । नारायणायेत्युपरिष्टात् ।

ओमित्येकाक्षरम् । नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि ।

एतद्वै नारायणस्याष्टाक्षरं पदम् ।

यो ह वै नारायणस्याष्टाक्षरं पदमध्येति । अनपब्रुवस्सर्वमायुरेति ।

विन्दते प्राजापत्य्ँ रायस्पोषं गौपत्यम् ।

ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । य एवं वेद ॥

(एतत्सामवेदशिरोऽधीते । ओं नमो नारायणाय)


omityagre vyāharet । nama iti paścāt । nārāyaṇāyetyupariṣṭāt ।

omityekākṣaram । nama iti dve akṣare । nārāyaṇāyeti pañcākṣarāṇi ।

etadvai nārāyaṇasyāṣṭākṣaraṃ padam ।

yo ha vai nārāyaṇasyāṣṭākṣaraṃ padamadhyeti । anapabruvassarvamāyureti ।

vindate prājāpatyam̐ rāyaspoṣaṃ gaupatyam ।

tato'mṛtatvamaśnute tato'mṛtatvamaśnuta iti । ya evaṃ veda ॥

(etatsāmavedaśiro'dhīte । oṃ namo nārāyaṇāya)


(चतुर्थः खण्डः

नारायणप्रणवः)


(caturthaḥ khaṇḍaḥ

nārāyaṇapraṇavaḥ)


प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् । अकार उकार मकार इति ।

तानेकधा समभरत्तदेतदोमिति ।

यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ।

ॐ नमो नारायणायेति मन्त्रोपासकः । वैकुण्ठभुवनलोकं गमिष्यति ।

तदिदं परं पुण्डरीकं विज्ञानघनम् । तस्मात्तटिदाभमात्रम्1 ।

ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनोम्3 ।

सर्वभूतस्थमेकं नारायणम् । कारणरूपमकार परं ब्रह्मोम् ।

एतदथर्वशिरोयोधीते ॥


pratyagānandaṃ brahmapuruṣaṃ praṇavasvarūpam । akāra ukāra makāra iti ।

tānekadhā samabharattadetadomiti ।

yamuktvā mucyate yogī janmasaṃsārabandhanāt ।

oṃ namo nārāyaṇāyeti mantropāsakaḥ । vaikuṇṭhabhuvanalokaṃ gamiṣyati ।

tadidaṃ paraṃ puṇḍarīkaṃ vijñānaghanam । tasmāttaṭidābhamātram2 ।

brahmaṇyo devakīputro brahmaṇyo madhusūdanom4 ।

sarvabhūtasthamekaṃ nārāyaṇam । kāraṇarūpamakāra paraṃ brahmom ।

etadatharvaśiroyodhīte ॥


विद्याऽध्ययनफलम् ।


vidyā'dhyayanaphalam ।


प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायमधीयानो दिवसकृतं पापं नाशयति ।

माध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात् प्रमुच्यते ।

सर्व वेद पारायण पुण्यं लभते ।

नारायणसायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति ।

य एवं वेद । इत्युपनिषत् ॥


prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati ।

sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।

mādhyandinamādityābhimukho'dhīyānaḥ pañcamahāpātakopapātakāt pramucyate ।

sarva veda pārāyaṇa puṇyaṃ labhate ।

nārāyaṇasāyujyamavāpnoti nārāyaṇa sāyujyamavāpnoti ।

ya evaṃ veda । ityupaniṣat ॥


ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥


oṃ saha nāvavatu saha nau bhunaktu । saha vīryaṃ karavāvahai ।

tejasvināvadhītamastu । mā vidviṣāvahai ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥


शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥


śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ

viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam ।

lakṣmīkāntaṃ kamalanayanaṃ yogibhirdhyānagamyaṃ

vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham ॥


Narayana Upanishad belongs to the Krishna-Yajur-Veda. The Upanishad is about Narayana, who is considered to be Vishnu in his highest aspect as the supreme lord and creator of the universe. Interestingly the name Narayana was originally associated with Brahma and later ascribed to Vishnu. In the Puranas we also come across another name, Nara Narayana, associated with Vishnu as one of his minor incarnations. According to one version, Narayana was one of the four sons of Dharma deva, the others being Nara, Hari and Krishna.


According to another version, at the end of his incarnation, Lord Narasimha split himself into two. His lion part became sage Narayana and his human part sage Nara. Both Nara and Narayana were sages. They did many great penances and attracted the attention of Indra, who sent celestial damsels to distract them and safeguard his own position. When Narayana saw these damsels, he patiently watched their singing and dancing. Then to teach Indra a lesson he produced a more dazzling damsel his thigh and named her Urvasi. Indra realized his mistake and apologized. Narayana accepted his apologies and in return gifted him Urvasi. This Upanishad depicts Lord Narayana as the creator and explains the spiritual significance of the mantra, "Aum mamo Narayanaya!"

Extracted from Hindu website

Comments