Bilvashtakam in english IAST

 



 bilvāṣṭakam 



tridalaṃ triguṇākāraṃ triṇetraṃ ca triyāyudham .

trijanmapāpasaṃhāraṃ ekabilvaṃ śivārpaṇam .. 1..


triśākairbilvapatraiśca acchidraiḥ komalaiśśubhaiḥ .

tava pūjāṃ kariṣyāmi ekabilvaṃ śivārpaṇam .. 2..


darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanam .

aghorapāpasaṃhāraṃ ekabilvaṃ śivārpaṇam .. 3..


kāśīkṣetranivāsaṃ ca kālabhairavadarśanam .

prayāge mādhavaṃ dṛṣṭvā ekabilvaṃ śivārpaṇam .. 4..


tulasī bilvanirguṇḍī jaṃbīrāmalakaṃ tathā .

pañcabilvamiti khyātā  ekabilvaṃ śivārpaṇam .. 5..


taṭākaṃ dhananikṣepaṃ brahmasthāpyaṃ śivālayam .

koṭikanyāmahādānaṃ ekabilvaṃ śivārpaṇam .. 6..


dantyaśvakoṭidānāni aśvamedhaśatāni ca .

koṭikanyāmahādānaṃ ekabilvaṃ śivārpaṇam .. 7..


sālagrāmasahasrāṇi viprānnaṃ śatakoṭikam .

yajñakoṭisahasrāṇi ekabilvaṃ śivārpaṇam .. 8..


ajñānena kṛtaṃ pāpaṃ jñānenāpi kṛtaṃ ca yat .

tatsarvaṃ nāśamāyātu ekabilvaṃ śivārpaṇam .. 9..


ekaikabilvapatreṇa koṭiyajñaphalaṃ labhet .

mahādevasya pūjārthaṃ ekabilvaṃ śivārpaṇam .. 10..


amṛtodbhavavṛkṣasya mahādevapriyasya ca .

mucyante kaṇṭakāghātā kaṇṭakebhyo hi mānavāḥ .. 11..


             .. oṃ tatsat ..

Comments