śyāmalādaṇḍakaṃ IAST

 



śyāmalādaṇḍakaṃ kālidāsaviracitam

.. atha śyāmalā daṇḍakam .. .. dhyānam .. māṇikyavīṇāmupalālayantīṃ madālasāṃ mañjulavāgvilāsām . māhendranīladyutikomalāṅgīṃ mātaṅgakanyāṃ manasā smarāmi .. 1.. caturbhuje candrakalāvataṃse kuconnate kuṅkumarāgaśoṇe . puṇḍrekṣupāśāṅkuśapuṣpabāṇa- haste namaste jagadekamātaḥ .. 2.. .. viniyogaḥ .. mātā marakataśyāmā mātaṅgī madaśālinī . kuryāt kaṭākṣaṃ kalyāṇī kadaṃbavanavāsinī .. 3.. .. stuti .. jaya mātaṅgatanaye jaya nīlotpaladyute . jaya saṅgītarasike jaya līlāśukapriye .. 4.. .. daṇḍakam .. jaya janani sudhāsamudrāntarudyanmaṇīdvīpasaṃrūḍh - bilvāṭavīmadhyakalpadrumākalpakādaṃbakāntāravāsapriye kṛttivāsapriye sarvalokapriye sādarārabdhasaṃgītasaṃbhāvanāsaṃbhramālola- nīpasragābaddhacūlīsanāthatrike sānumatputrike śekharībhūtaśītāṃśurekhāmayūkhāvalībaddha- susnigdhanīlālakaśreṇiśṛṅgārite lokasaṃbhāvite kāmalīlādhanussannibhabhrūlatāpuṣpasandohasandehakṛllocane vāksudhāsecane cārugorocanāpaṅkakelīlalāmābhirāme surāme rame prollasaddhvālikāmauktikaśreṇikācandrikāmaṇḍalodbhāsi lāvaṇyagaṇḍasthalanyastakastūrikāpatrarekhāsamudbhūtasaurabhya- saṃbhrāntabhṛṅgāṅganāgītasāndrībhavanmandratantrīsvare susvare bhāsvare vallakīvādanaprakriyālolatālīdalābaddha- tāṭaṅkabhūṣāviśeṣānvite siddhasammānite divyahālāmadodvelahelālasaccakṣurāndolanaśrīsamākṣiptakarṇaika- nīlotpale śyāmale pūritāśeṣalokābhivāñchāphale śrīphale svedabindūllasadphālalāvaṇya niṣyandasandohasandehakṛnnāsikāmauktike sarvaviśvātmike sarvasiddhyātmike kālike mugddhamandasmitodāravaktra- sphurat pūgatāmbūlakarpūrakhaṇḍotkare jñānamudrākare sarvasampatkare padmabhāsvatkare śrīkare kundapuṣpadyutisnigdhadantāvalīnirmalālolakallolasammelana smeraśoṇādhare cāruvīṇādhare pakvabiṃbādhare sulalita navayauvanāraṃbhacandrodayodvelalāvaṇyadugdhārṇavāvirbhavat kambubimbokabhṛtkanthare satkalāmandire manthare divyaratnaprabhābandhuracchannahārādibhūṣāsamudyotamānānavadyāṅga- śobhe śubhe ratnakeyūraraśmicchaṭāpallavaprollasaddollatārājite yogibhiḥ pūjite viśvadiṅmaṇḍalavyāptamāṇikyatejassphuratkaṅkaṇālaṃkṛte vibhramālaṃkṛte sādhubhiḥ pūjite vāsarāraṃbhavelāsamujjṛmbha māṇāravindapratidvandvipāṇidvaye santatodyaddaye advaye divyaratnormikādīdhitistomasandhyāyamānāṅgulīpallavodya nnakhenduprabhāmaṇḍale sannutākhaṇḍale citprabhāmaṇḍale prollasatkuṇḍale tārakārājinīkāśahārāvalismera cārustanābhogabhārānamanmadhya- vallīvaliccheda vīcīsamudyatsamullāsasandarśitākārasaundaryaratnākare vallakībhṛtkare kiṅkaraśrīkare hemakuṃbhopamottuṅga vakṣojabhārāvanamre trilokāvanamre lasadvṛttagaṃbhīra nābhīsarastīraśaivālaśaṅkākaraśyāmaromāvalībhūṣaṇe mañjusaṃbhāṣaṇe cāruśiñcatkaṭīsūtranirbhatsitānaṅgalīladhanuśśiñcinīḍaṃbare divyaratnāmbare padmarāgollasa nmekhalāmauktikaśroṇiśobhājitasvarṇabhūbhṛttale candrikāśītale vikasitanavakiṃśukātāmradivyāṃśukacchanna cārūruśobhāparābhūtasindūraśoṇāyamānendramātaṅga hasmārggale vaibhavānarggale śyāmale komalasnigddha nīlotpalotpāditānaṅgatūṇīraśaṅkākarodāra jaṃghālate cārulīlāgate namradikpālasīmantinī kuntalasnigddhanīlaprabhāpuñcasañjātadurvāṅkurāśaṅka sāraṃgasaṃyogariṃkhannakhendūjjvale projjvale nirmale prahva deveśa lakṣmīśa bhūteśa toyeśa vāṇīśa kīnāśa daityeśa yakṣeśa vāyvagnikoṭīramāṇikya saṃhṛṣṭabālātapoddāma-- lākṣārasāruṇyatāruṇya lakṣmīgṛhitāṅghripadmme supadme ume suruciranavaratnapīṭhasthite susthite ratnapadmāsane ratnasimhāsane śaṅkhapadmadvayopāśrite viśrute tatra vighneśadurgāvaṭukṣetrapālairyute mattamātaṅga kanyāsamūhānvite bhairavairaṣṭabhirveṣṭite mañculāmenakādyaṅganāmānite devi vāmādibhiḥ śaktibhissevite dhātri lakṣmyādiśaktyaṣṭakaiḥ saṃyute mātṛkāmaṇḍalairmaṇḍite yakṣagandharvasiddhāṅganā maṇḍalairarcite bhairavī saṃvṛte pañcabāṇātmike pañcabāṇena ratyā ca saṃbhāvite prītibhājā vasantena cānandite bhaktibhājaṃ paraṃ śreyase kalpase yogināṃ mānase dyotase chandasāmojasā bhrājase gītavidyā vinodāti tṛṣṇena kṛṣṇena sampūjyase bhaktimaccetasā vedhasā stūyase viśvahṛdyena vādyena vidyādharairgīyase śravaṇaharadakṣiṇakvāṇayā vīṇayā kinnarairgīyase yakṣagandharvasiddhāṅganā maṇḍalairarcyase sarvasaubhāgyavāñchāvatībhir vadhūbhissurāṇāṃ samārādhyase sarvavidyāviśeṣatmakaṃ cāṭugāthā samuccāraṇākaṇṭhamūlollasad- varṇarājitrayaṃ komalaśyāmalodārapakṣadvayaṃ tuṇḍaśobhātidūrībhavat kiṃśukaṃ taṃ śukaṃ lālayantī parikrīḍase pāṇipadmadvayenākṣamālāmapi sphāṭikīṃ jñānasārātmakaṃ var mālāguṇa pustakañcaṅkuśaṃ pāśamābibhratī tena sañcintyase tasya vaktrāntarāt gadyapadyātmikā bhāratī nissaret yena vādhvaṃsanādā kṛtirbhāvyase tasya vaśyā bhavantistiyaḥ pūruṣāḥ yena vā śātakaṃbadyutirbhāvyase so'pi lakṣmīsahasraiḥ parikrīḍate kinna siddhyedvapuḥ śyāmalaṃ komalaṃ candracūḍānvitaṃ tāvakaṃ dhyāyataḥ tasya līlā sarovāridhīḥ tasya kelīvanaṃ nandanaṃ tasya bhadrāsanaṃ bhūtalaṃ tasya gīrdevatā kiṅkari tasya cājñākarī śrī svayaṃ sarvatīrthātmike sarva mantrātmike sarva yantrātmike sarva tantrātmike sarva cakrātmike sarva śaktyātmike sarva pīṭhātmike sarva vedātmike sarva vidyātmike sarva yogātmike sarva varṇātmike sarvagītātmike sarva nādātmike sarva śabdātmike sarva viśvātmike sarva vargātmike sarva sarvātmike sarvage sarva rūpe jaganmātṛke pāhi māṃ pāhi māṃ pāhi māṃ devi tubhyaṃ namo devi tubhyaṃ namo devi tubhyaṃ namo devi tubhyaṃ namaḥ .. iti śyāmalā daṇḍakam sampūrṇam ..

Comments