Purush Suktam

 PURUSHA SUKTAM


ōṃ tachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ । gā̠tuṃ ya̠jñapa̍tayē । daivī̎ sva̠stira̍stu naḥ । sva̠stirmānu̍ṣēbhyaḥ । ū̠rdhvaṃ ji̍gātu bhēṣa̠jam । śaṃ nō̍ astu dvi̠padē̎ । śaṃ chatu̍ṣpadē ।


ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥


sa̠hasra̍śīr​ṣā̠ puru̍ṣaḥ । sa̠ha̠srā̠kṣaḥ sa̠hasra̍pāt ।

sa bhūmi̍ṃ vi̠śvatō̍ vṛ̠tvā । atya̍tiṣṭhaddaśāṅgu̠lam ॥


puru̍ṣa ē̠vēdagṃ sarvam̎ । yadbhū̠taṃ yachcha̠ bhavyam̎ ।

u̠tāmṛ̍ta̠tva syēśā̍naḥ । ya̠dannē̍nāti̠rōha̍ti ॥


ē̠tāvā̍nasya mahi̠mā । atō̠ jyāyāg̍ścha̠ pūru̍ṣaḥ ।

pādō̎'sya̠ viśvā̍ bhū̠tāni̍ । tri̠pāda̍syā̠mṛta̍ṃ di̠vi ॥


tri̠pādū̠rdhva udai̠tpuru̍ṣaḥ । pādō̎'syē̠hā''bha̍vā̠tpuna̍ḥ ।

tatō̠ viṣva̠ṅvya̍krāmat । sā̠śa̠nā̠na̠śa̠nē a̠bhi ॥


tasmā̎dvi̠rāḍa̍jāyata । vi̠rājō̠ adhi̠ pūru̍ṣaḥ ।

sa jā̠tō atya̍richyata । pa̠śchādbhūmi̠mathō̍ pu̠raḥ ॥


yatpuru̍ṣēṇa ha̠viṣā̎ । dē̠vā ya̠jñamata̍nvata ।

va̠sa̠ntō a̍syāsī̠dājyam̎ । grī̠ṣma i̠dhmaśśa̠radhdha̠viḥ ॥


sa̠ptāsyā̍sanpari̠dhaya̍ḥ । triḥ sa̠pta sa̠midha̍ḥ kṛ̠tāḥ ।

dē̠vā yadya̠jñaṃ ta̍nvā̠nāḥ । aba̍dhna̠n-puru̍ṣaṃ pa̠śum ॥


taṃ ya̠jñaṃ ba̠r̠​hiṣi̠ praukṣan̍ । puru̍ṣaṃ jā̠tama̍gra̠taḥ ।

tēna̍ dē̠vā aya̍janta । sā̠dhyā ṛṣa̍yaścha̠ yē ॥


tasmā̎dya̠jñāthsa̍rva̠huta̍ḥ । sambhṛ̍taṃ pṛṣadā̠jyam ।

pa̠śūgg-stāgg-ścha̍krē vāya̠vyān̍ । ā̠ra̠ṇyān-grā̠myāścha̠ yē ॥


tasmā̎dya̠jñāthsa̍rva̠huta̍ḥ । ṛcha̠ḥ sāmā̍ni jajñirē ।

Chandāg̍ṃsi jajñirē̠ tasmā̎t । yaju̠stasmā̍dajāyata ॥


tasmā̠daśvā̍ ajāyanta । yē kē chō̍bha̠yāda̍taḥ ।

gāvō̍ ha jajñirē̠ tasmā̎t । tasmā̎jjā̠tā a̍jā̠vaya̍ḥ ॥


yatpuru̍ṣa̠ṃ vya̍dadhuḥ । ka̠ti̠thā vya̍kalpayann ।

mukha̠ṃ kima̍sya̠ kau bā̠hū । kāvū̠rū pādā̍vuchyētē ॥


brā̠hma̠ṇō̎'sya̠ mukha̍māsīt । bā̠hū rā̍ja̠nya̍ḥ kṛ̠taḥ ।

ū̠rū tada̍sya̠ yadvaiśya̍ḥ । pa̠dbhyāgṃ śū̠drō a̍jāyataḥ ॥


cha̠ndramā̠ mana̍sō jā̠taḥ । chakṣō̠ḥ sūryō̍ ajāyata ।

mukhā̠dindra̍śchā̠gniścha̍ । prā̠ṇādvā̠yura̍jāyata ॥


nābhyā̍ āsīda̠ntari̍kṣam । śī̠r​ṣṇō dyauḥ sama̍vartata ।

pa̠dbhyāṃ bhūmi̠rdiśa̠ḥ śrōtrā̎t । tathā̍ lō̠kāgṃ a̍kalpayann ॥


vēdā̠hamē̠taṃ puru̍ṣaṃ ma̠hāntam̎ । ā̠di̠tyava̍rṇa̠ṃ tama̍sa̠stu pā̠rē ।

sarvā̍ṇi rū̠pāṇi̍ vi̠chitya̠ dhīra̍ḥ । nāmā̍ni kṛ̠tvā'bhi̠vada̠n̠, yadā''stē̎ ॥


dhā̠tā pu̠rastā̠dyamu̍dāja̠hāra̍ । śa̠kraḥ pravi̠dvān-pra̠diśa̠śchata̍sraḥ ।

tamē̠vaṃ vi̠dvāna̠mṛta̍ i̠ha bha̍vati । nānyaḥ panthā̠ aya̍nāya vidyatē ॥


ya̠jñēna̍ ya̠jñama̍yajanta dē̠vāḥ । tāni̠ dharmā̍ṇi pratha̠mānyā̍sann ।

tē ha̠ nāka̍ṃ mahi̠māna̍ḥ sachantē । yatra̠ pūrvē̍ sā̠dhyāssanti̍ dē̠vāḥ ॥


a̠dbhyaḥ sambhū̍taḥ pṛthi̠vyai rasā̎chcha । vi̠śvaka̍rmaṇa̠ḥ sama̍varta̠tādhi̍ ।

tasya̠ tvaṣṭā̍ vi̠dadha̍drū̠pamē̍ti । tatpuru̍ṣasya̠ viśva̠mājā̍na̠magrē̎ ॥


vēdā̠hamē̠taṃ puru̍ṣaṃ ma̠hāntam̎ । ā̠di̠tyava̍rṇa̠ṃ tama̍sa̠ḥ para̍stāt ।

tamē̠vaṃ vi̠dvāna̠mṛta̍ i̠ha bha̍vati । nānyaḥ panthā̍ vidya̠tē'ya̍nāya ॥


pra̠jāpa̍tiścharati̠ garbhē̍ a̠ntaḥ । a̠jāya̍mānō bahu̠dhā vijā̍yatē ।

tasya̠ dhīrā̠ḥ pari̍jānanti̠ yōnim̎ । marī̍chīnāṃ pa̠dami̍chChanti vē̠dhasa̍ḥ ॥


yō dē̠vēbhya̠ āta̍pati । yō dē̠vānā̎ṃ pu̠rōhi̍taḥ ।

pūrvō̠ yō dē̠vēbhyō̍ jā̠taḥ । namō̍ ru̠chāya̠ brāhma̍yē ॥


rucha̍ṃ brā̠hmaṃ ja̠naya̍ntaḥ । dē̠vā agrē̠ tada̍bruvann ।

yastvai̠vaṃ brā̎hma̠ṇō vi̠dyāt । tasya̍ dē̠vā asa̠n vaśē̎ ॥


hrīścha̍ tē la̠kṣmīścha̠ patnyau̎ । a̠hō̠rā̠trē pā̠r​śvē ।

nakṣa̍trāṇi rū̠pam । a̠śvinau̠ vyāttam̎ ।

i̠ṣṭaṃ ma̍niṣāṇa । a̠muṃ ma̍niṣāṇa । sarva̍ṃ maniṣāṇa ॥


tachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ । gā̠tuṃ ya̠jñapa̍tayē । daivī̎ sva̠stira̍stu naḥ । sva̠stirmānu̍ṣēbhyaḥ । ū̠rdhvaṃ ji̍gātu bhēṣa̠jam । śaṃ nō̍ astu dvi̠padē̎ । śaṃ chatu̍ṣpadē ।


ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ 

Comments