bhUsUktam भूसूक्तम्

 

bhUsUktam

भूसूक्तम्

ॐ ॥ भूमि॑र्भू॒म्नाद्यौर्व॑रि॒णाऽन्त॑रि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे॥ आऽयङ्गौः पृश्नि॑रक्रमी॒ दस॑नन्मा॒तरं॒ पुनः॑ । पि॒तरं॑ च प्र॒यन्त्सुवः॑॥ त्रि॒ꣳशद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये । प्रत्॑यस्य वह॒ द्युभिः॑॥ अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना । व्य॑ख्यन् महि॒षः सुवः॑॥ यत्त्᳚वा क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या । सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि॥ यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से । आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन् ॥ मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑दा दे॒वी वा॒सवी᳚ । ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णाꣳ श्रोत्रं॒ चक्षु॒र्मनः॑ ॥ दे॒वी हिर॑ण्यगर्भिणी दे॒वी प्र॒सूव॑री ( प्र॒सोद॑री ) । रस॑ने ( सद॑ने ) स॒त्याय॑ने सीद ॥ स॒मु॒द्रव॑ती सावि॒त्री ह॒नो दे॒वी म॒ह्यङ्गी᳚। म॒हीधर॑णी म॒होव्यथि॑ष्टा ( म॒होध्यति॑ष्ठा ) श्श‍ृ॒ङ्गे श‍ृ॑ङ्गे य॒ज्ञे य॑ज्ञे विभी॒षणी᳚ ॥ इन्द्र॑पत्नी व्या॒पिनी॑ सु॒रस॑रिदि॒ह (Accent unknown सरसिज इह ) । वा॒यु॒मती॑ जल॒शय॑नी श्रि॒य,न्धा॒ (Accent unknown स्वयंधा ) राजा॑ स॒त्यन्तो॒ ( धो॒ ) परि॑मेदिनी ॥ श्वो॒परि॑धत्त॒ परि॑गाय।(Accent Unknown सो परिधत्तंगाय ) वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं॒ मा॒ध॒वीं मा॑धव॒प्रियां । लक्ष्मी᳚ प्रि॒यस॑खीं दे॒वीं॒ न॒मा॒म्यच्॑युत व॒ल्लभां ॥ ॐ ध॒नुर्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि । तन्नो॑ धरा प्रचो॒दया᳚त् ॥

Comments