Sri Aditya Kavacham – śrī āditya kavacam

 

Sri Aditya Kavacham – śrī āditya kavacam


asya śrī ādityakavacastōtramahāmantrasya agastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ ādityō dēvatā śrīṁ bījaṁ ṇīṁ śaktiḥ sūṁ kīlakaṁ mama ādityaprasādasiddhyarthē japē viniyōgaḥ |

dhyānam –
japākusumasaṅkāśaṁ dvibhujaṁ padmahastakam
sindūrāmbaramālyaṁ ca raktagandhānulēpanam |
māṇikyaratnakhacita-sarvābharaṇabhūṣitam
saptāśvarathavāhaṁ tu mēruṁ caiva pradakṣiṇam ||

dēvāsuravarairvandyaṁ ghr̥ṇibhiḥ parisēvitam |
dhyāyētpaṭhētsuvarṇābhaṁ sūryasya kavacaṁ mudā ||

kavacaṁ –
ghr̥ṇiḥ pātu śirōdēśē sūryaḥ pātu lalāṭakam |
ādityō lōcanē pātu śrutī pātu divākaraḥ ||

ghrāṇaṁ pātu sadā bhānuḥ mukhaṁ pātu sadāraviḥ |
jihvāṁ pātu jagannētraḥ kaṇṭhaṁ pātu vibhāvasuḥ ||

skandhau grahapatiḥ pātu bhujau pātu prabhākaraḥ |
karāvabjakaraḥ pātu hr̥dayaṁ pātu nabhōmaṇiḥ ||

dvādaśātmā kaṭiṁ pātu savitā pātu sakthinī |
ūrū pātu suraśrēṣṭō jānunī pātu bhāskaraḥ ||

jaṅghē mē pātu mārtāṇḍō gulphau pātu tviṣāmpatiḥ |
pādau dinamaṇiḥ pātu pātu mitrō:’khilaṁ vapuḥ ||

ādityakavacaṁ puṇyamabhēdyaṁ vajrasannibham |
sarvarōgabhayādibhyō mucyatē nātra samśayaḥ ||

saṁvatsaramupāsitvā sāmrājyapadavīṁ labhēt |
aśēṣarōgaśāntyarthaṁ dhyāyēdādityamaṇḍalam |

āditya maṇḍala stutiḥ –
anēkaratnasamyuktaṁ svarṇamāṇikyabhūṣaṇam |
kalpavr̥kṣasamākīrṇaṁ kadambakusumapriyam ||

sindūravarṇāya sumaṇḍalāya
suvarṇaratnābharaṇāya tubhyam |
padmādinētrē ca supaṅkajāya
brahmēndra-nārāyaṇa-śaṅkarāya ||

saṁraktacūrṇaṁ sasuvarṇatōyaṁ
sakuṅkumābhaṁ sakuśaṁ sapuṣpam |
pradattamādāya ca hēmapātrē
praśastanādaṁ bhagavan prasīda ||

iti ādityakavacam ||

Comments