Chandrasekhara Ashtakam

 

Chandrasekhara Ashtakam – śrī candraśēkharāṣṭakam


candraśēkhara candraśēkhara candraśēkhara pāhi mām |
candraśēkhara candraśēkhara candraśēkhara rakṣa mām || 1 ||

ratnasānuśarāsanaṁ rajatādriśr̥ṅganikētanaṁ
śiñjinīkr̥tapannagēśvaramacyutānalasāyakam |
kṣipradagdhapuratrayaṁ tridivālayairabhivanditaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 2 ||

pañcapādapapuṣpagandhapadāmbujadvayaśōbhitaṁ
phālalōcana jātapāvaka dagdhamanmathavigraham |
bhasmadigdhakalēbaraṁ bhavanāśanaṁ bhavamavyayaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 3 ||

mattavāraṇamukhyacarmakr̥tōttarīya manōharaṁ
paṅkajāsana padmalōcana pūjitāṅghri sarōruham |
dēvasindhutaraṅgaśīkara-siktaśubhrajaṭādharaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 4 ||

yakṣarājasakhaṁ bhagākṣaharaṁ bhujaṅgavibhūṣaṇaṁ
śailarājasutāpariṣkr̥ta-cāruvāmakalēbaram |
kṣvēlanīlagalaṁ paraśvathadhāriṇaṁ mr̥gadhāriṇaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 5 ||

kuṇḍalīkr̥takuṇḍalēśvarakuṇḍalaṁ vr̥ṣavāhanaṁ
nāradādimunīśvarastutavaibhavaṁ bhuvanēśvaram |
andhakāntakamāśritāmarapādapaṁ śamanāntakaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 6 ||

bhēṣajaṁ bhavarōgiṇāmakhilāpadāmapahāriṇaṁ
dakṣayajñavināśanaṁ triguṇātmakaṁ trivilōcanam |
bhuktimuktiphalapradaṁ sakalāghasaṅghanibarhaṇaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 7 ||

bhaktavatsalamarcitaṁ nidhimakṣayaṁ haridambaraṁ
sarvabhūtapatiṁ parātparamapramēyamanuttamam |
sōmavāruṇa bhūhutāśana sōmapānikhilākr̥tiṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 8 ||

viśvasr̥ṣṭividhāyinaṁ punarēva pālanatatparaṁ
saṁharantamapiprapañcamaśēṣalōkanivāsinam |
krīḍayantamaharniśaṁ gaṇanāthayūthasamanvitaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 9 ||

mr̥tyubhīta mr̥kaṇḍusūnukr̥tastavaṁ śivasannidhau
yatra kutra ca yaḥ paṭhēnna hi tasya mr̥tyubhayaṁ bhavēt |
pūrṇamāyurarōgatāmakhilārthasampadamādaraṁ
candraśēkhara ēva tasya dadāti muktimayatnataḥ || 10 ||

[** adhikaślōka –
saṁsārasarpaduṣṭānāṁ jantūnāmavivēkinām |
candraśēkharapādābjasmaraṇaṁ paramauṣadham || **]

iti śrī candraśēkharāṣṭakam ||


Om shanti shanti shanti hi

Comments